Published Fast: - If it's accepted, We aim to get your article published online in 48 hours.

Home / Articles

No Article found
संस्कृतमहाकाव्येषुस्त्रीपात्राणांतुलनात्मकम्अध्ययनम्
Author Name

Shreya Basu Sact 1 Teacher,Department of Sanskrit, Gobardanga Hindu College

Abstract

संस्कृतमहाकाव्येषुस्त्रीपात्राणिकेवलंकथाविकासस्यसाधनानिनभवन्ति, अपितुधर्म-नीति-शौर्य-त्याग-प्रेम-धैर्यादीनांमानवानांगुणानांसजीवप्रतिमाःसन्ति।वाल्मीकिरामायणेसीता, व्यासमहाभारतेद्रौपदी, कालिदासकाव्येषुशकुन्तला-पार्वती-उमादयःस्त्रीपात्राणिनारीचेतनायाःसामाजिक-नैतिक-आध्यात्मिकपरिमाणंप्रकाशयन्ति।अयंशोधलेखःप्रमुखेषुसंस्कृतमहाकाव्येषुस्त्रीपात्राणांतुलनात्मकंअध्ययनंकृत्वातेषांव्यक्तित्वविकासं, सामाजिकस्थितिं, स्वातन्त्र्यबोधंचविश्लेषयितुंप्रयत्नंकरोति।

मुख्यशब्दाः

संस्कृतमहाकाव्यम्, स्त्रीपात्राणि, सीता, द्रौपदी, शकुन्तला, नारीचेतना, तुलनात्मकम्अध्ययनम्



Published On :
2026-01-13

Article Download :
Publish your academic thesis as a book with ISBN Contact – connectirj@gmail.com
Visiters Count :